Original

द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।दोलेव मुहुरायाति याति चैव सभां मुहुः ॥ २३ ॥

Segmented

द्विधा इव हृदयम् तस्य दुःखितस्य अभवत् तदा दोला इव मुहुः आयाति याति च एव सभाम् मुहुः

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
इव इव pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुःखितस्य दुःखित pos=a,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
दोला दोला pos=n,g=f,c=1,n=s
इव इव pos=i
मुहुः मुहुर् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
याति या pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
मुहुः मुहुर् pos=i