Original

गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः ।आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥ २२ ॥

Segmented

गत्वा गत्वा नलो राजा पुनः एति सभाम् मुहुः आकृष्यमाणः कलिना सौहृदेन अपकृष्यते

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
गत्वा गम् pos=vi
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एति pos=v,p=3,n=s,l=lat
सभाम् सभा pos=n,g=f,c=2,n=s
मुहुः मुहुर् pos=i
आकृष्यमाणः आकृष् pos=va,g=m,c=1,n=s,f=part
कलिना कलि pos=n,g=m,c=3,n=s
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
अपकृष्यते अपकृष् pos=v,p=3,n=s,l=lat