Original

कथं समृद्धो गत्वाहं तव हर्षविवर्धनः ।परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥ २ ॥

Segmented

कथम् समृद्धो गत्वा अहम् तव हर्ष-विवर्धनः परिद्यूनो गमिष्यामि तव शोक-विवर्धनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
समृद्धो समृध् pos=va,g=m,c=1,n=s,f=part
गत्वा गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
हर्ष हर्ष pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s
परिद्यूनो परिदीव् pos=va,g=m,c=1,n=s,f=part
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s