Original

यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ १९ ॥

Segmented

याम् न वायुः न च आदित्यः पुरा पश्यति मे प्रियाम् सा इयम् अद्य सभ-मध्ये शेते भूमौ अनाथ-वत्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शेते शी pos=v,p=3,n=s,l=lat
भूमौ भूमि pos=n,g=f,c=7,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i