Original

परिधावन्नथ नल इतश्चेतश्च भारत ।आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥ १६ ॥

Segmented

परिधावन्न् अथ नल इतः च इतस् च भारत आससाद सभ-उद्देशे विकोशम् खड्गम् उत्तमम्

Analysis

Word Lemma Parse
परिधावन्न् परिधाव् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
नल नल pos=n,g=m,c=1,n=s
इतः इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
भारत भारत pos=a,g=m,c=8,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
सभ सभा pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
विकोशम् विकोश pos=a,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s