Original

कथं वासो विकर्तेयं न च बुध्येत मे प्रिया ।चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ॥ १५ ॥

Segmented

कथम् वासो विकर्ता इयम् न च बुध्येत मे प्रिया चिन्तयित्वा एवम् नैषधो राजा सभाम् पर्यचरत् तदा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वासो वासस् pos=n,g=n,c=2,n=s
विकर्ता विकर्तृ pos=n,g=m,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
pos=i
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
एवम् एवम् pos=i
नैषधो नैषध pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
तदा तदा pos=i