Original

सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥ १४ ॥

Segmented

सो अवस्त्र-ताम् आत्मनः च तस्याः च अपि एक-वस्त्र-ताम् चिन्तयित्वा अध्यगात् राजा वस्त्र-अर्धस्य अवकर्तनम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अवस्त्र अवस्त्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
चिन्तयित्वा चिन्तय् pos=vi
अध्यगात् अधिगा pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s
वस्त्र वस्त्र pos=n,comp=y
अर्धस्य अर्ध pos=n,g=n,c=6,n=s
अवकर्तनम् अवकर्तन pos=n,g=n,c=2,n=s