Original

स विनिश्चित्य बहुधा विचार्य च पुनः पुनः ।उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ॥ १३ ॥

Segmented

स विनिश्चित्य बहुधा विचार्य च पुनः पुनः उत्सर्गे ऽमन्यत श्रेयो दमयन्त्या नर-अधिपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनिश्चित्य विनिश्चि pos=vi
बहुधा बहुधा pos=i
विचार्य विचारय् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
ऽमन्यत मन् pos=v,p=3,n=s,l=lan
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=6,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s