Original

मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा ।उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥ १२ ॥

Segmented

मया निःसंशयम् दुःखम् इयम् प्राप्स्यत्य् अनुत्तमा उत्सर्गे संशयः स्यात् तु विन्देत अपि सुखम् क्वचित्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्राप्स्यत्य् प्राप् pos=v,p=3,n=s,l=lrt
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
संशयः संशय pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i