Original

मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते ।मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥ ११ ॥

Segmented

माम् इयम् हि अनुरक्ता इदम् दुःखम् आप्नोति मद्-कृते मद्-विहीना तु इयम् गच्छेत् कदाचित् स्व-जनम् प्रति

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
अनुरक्ता अनुरञ्ज् pos=va,g=f,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
मद् मद् pos=n,comp=y
विहीना विहा pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
कदाचित् कदाचिद् pos=i
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i