Original

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥ १० ॥

Segmented

किम् नु मे स्याद् इदम् कृत्वा किम् नु मे स्याद् अकुर्वतः किम् नु मे मरणम् श्रेयः परित्यागो जनस्य वा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अकुर्वतः अकुर्वत् pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
परित्यागो परित्याग pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
वा वा pos=i