Original

नल उवाच ।यथा राज्यं पितुस्ते तत्तथा मम न संशयः ।न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥ १ ॥

Segmented

नल उवाच यथा राज्यम् पितुस् ते तत् तथा मम न संशयः न तु तत्र गमिष्यामि विषम-स्थः कथंचन

Analysis

Word Lemma Parse
नल नल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
तत्र तत्र pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
विषम विषम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i