Original

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ॥ ९ ॥

Segmented

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च पौरा न तस्मिन् सत्कारम् कृतवन्तो युधिष्ठिर

Analysis

Word Lemma Parse
पुष्करस्य पुष्कर pos=n,g=m,c=6,n=s
तु तु pos=i
वाक्येन वाक्य pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विद्वेषणेन विद्वेषण pos=n,g=n,c=3,n=s
pos=i
पौरा पौर pos=n,g=m,c=1,n=p
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
कृतवन्तो कृ pos=va,g=m,c=1,n=p,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s