Original

पुष्करस्तु महाराज घोषयामास वै पुरे ।नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥ ८ ॥

Segmented

पुष्करस् तु महा-राज घोषयामास वै पुरे नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्यताम् मम

Analysis

Word Lemma Parse
पुष्करस् पुष्कर pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
घोषयामास घोषय् pos=v,p=3,n=s,l=lit
वै वै pos=i
पुरे पुर pos=n,g=n,c=7,n=s
नले नल pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
आतिष्ठेत् आस्था pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
वध्यताम् वध्यता pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s