Original

दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् ।स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ॥ ७ ॥

Segmented

दमयन्ती एक-वस्त्रा तम् गच्छन्तम् पृष्ठतो ऽन्वियात् स तया बाह्यतः सार्धम् त्रि-रात्रम् नैषधो ऽवसत्

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
एक एक pos=n,comp=y
वस्त्रा वस्त्र pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
पृष्ठतो पृष्ठतस् pos=i
ऽन्वियात् अन्वि pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
बाह्यतः बाह्यतस् pos=i
सार्धम् सार्धम् pos=i
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
नैषधो नैषध pos=n,g=m,c=1,n=s
ऽवसत् वस् pos=v,p=3,n=s,l=lan