Original

एकवासा असंवीतः सुहृच्छोकविवर्धनः ।निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ॥ ६ ॥

Segmented

एक-वासाः असंवीतः सुहृद्-शोक-विवर्धनः निश्चक्राम तदा राजा त्यक्त्वा सु विपुलाम् श्रियम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
असंवीतः असंवीत pos=a,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
शोक शोक pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
सु सु pos=i
विपुलाम् विपुल pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s