Original

ततः पुष्करमालोक्य नलः परममन्युमान् ।उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ॥ ५ ॥

Segmented

ततः पुष्करम् आलोक्य नलः परम-मन्युमत् उत्सृज्य सर्व-गात्रेभ्यः भूषणानि महा-यशाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुष्करम् पुष्कर pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
नलः नल pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
मन्युमत् मन्युमत् pos=a,g=m,c=1,n=s
उत्सृज्य उत्सृज् pos=vi
सर्व सर्व pos=n,comp=y
गात्रेभ्यः गात्र pos=n,g=n,c=5,n=p
भूषणानि भूषण pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s