Original

पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना ।व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् ॥ ४ ॥

Segmented

पुष्करेण एवम् उक्तस्य पुण्यश्लोकस्य मन्युना व्यदीर्यत इव हृदयम् न च एनम् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
पुष्करेण पुष्कर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
व्यदीर्यत विदृ pos=v,p=3,n=s,l=lan
इव इव pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan