Original

विदर्भराजस्तत्र त्वां पूजयिष्यति मानद ।तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥ ३४ ॥

Segmented

विदर्भ-राजः तत्र त्वाम् पूजयिष्यति मानद तेन त्वम् पूजितो राजन् सुखम् वत्स्यसि नो गृहे

Analysis

Word Lemma Parse
विदर्भ विदर्भ pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पूजयिष्यति पूजय् pos=v,p=3,n=s,l=lrt
मानद मानद pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वत्स्यसि वस् pos=v,p=2,n=s,l=lrt
नो मद् pos=n,g=,c=6,n=p
गृहे गृह pos=n,g=m,c=7,n=s