Original

यदि चायमभिप्रायस्तव राजन्व्रजेदिति ।सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥ ३३ ॥

Segmented

यदि च अयम् अभिप्रायस् तव राजन् व्रजेद् इति सहितौ एव गच्छावो विदर्भान् यदि मन्यसे

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अभिप्रायस् अभिप्राय pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
एव एव pos=i
गच्छावो गम् pos=v,p=1,n=d,l=lat
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat