Original

दमयन्त्युवाच ।यदि मां त्वं महाराज न विहातुमिहेच्छसि ।तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ ३० ॥

Segmented

दमयन्ती उवाच यदि माम् त्वम् महा-राज न विहातुम् इह इच्छसि तत् किम् अर्थम् विदर्भाणाम् पन्थाः समुपदिश्यते

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
विहातुम् विहा pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
विदर्भाणाम् विदर्भ pos=n,g=m,c=6,n=p
पन्थाः पथिन् pos=n,g=,c=1,n=s
समुपदिश्यते समुपदिश् pos=v,p=3,n=s,l=lat