Original

शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया ।दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥ ३ ॥

Segmented

शिष्टा ते दमयन्ती एका सर्वम् अन्यत् हृतम् मया दमयन्त्याः पणः साधु वर्तताम् यदि मन्यसे

Analysis

Word Lemma Parse
शिष्टा शास् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
पणः पण pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat