Original

न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे ।त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ॥ २९ ॥

Segmented

न च अहम् त्यक्तु-कामः त्वाम् किम् अर्थम् भीरु शङ्कसे त्यजेयम् अहम् आत्मानम् न तु एव त्वाम् अनिन्दिते

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्यक्तु त्यक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
भीरु भीरु pos=a,g=n,c=2,n=s
शङ्कसे शङ्क् pos=v,p=2,n=s,l=lat
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s