Original

नल उवाच ।एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे ।नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ २८ ॥

Segmented

नल उवाच एवम् एतद् यथा आत्थ त्वम् दमयन्ति सुमध्यमे न अस्ति भार्या-समम् मित्रम् नरस्य आर्तस्य भेषजम्

Analysis

Word Lemma Parse
नल नल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
दमयन्ति दमयन्ती pos=n,g=f,c=8,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भार्या भार्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
नरस्य नर pos=n,g=m,c=6,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
भेषजम् भेषज pos=n,g=n,c=1,n=s