Original

न च भार्यासमं किंचिद्विद्यते भिषजां मतम् ।औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ॥ २७ ॥

Segmented

न च भार्या-समम् किंचिद् विद्यते भिषजाम् मतम् औषधम् सर्व-दुःखेषु सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
pos=i
भार्या भार्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भिषजाम् भिषज् pos=n,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=1,n=s
औषधम् औषध pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दुःखेषु दुःख pos=n,g=n,c=7,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s