Original

श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।वने घोरे महाराज नाशयिष्यामि ते क्लमम् ॥ २६ ॥

Segmented

श्रान्तस्य ते क्षुधा आर्तस्य चिन्तयानस्य तत् सुखम् वने घोरे महा-राज नाशयिष्यामि ते क्लमम्

Analysis

Word Lemma Parse
श्रान्तस्य श्रम् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
चिन्तयानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
क्लमम् क्लम pos=n,g=m,c=2,n=s