Original

हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् ।कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ॥ २५ ॥

Segmented

हृत-राज्यम् हृत-धनम् विवस्त्रम् क्षुध्-श्रम-अन्वितम् कथम् उत्सृज्य गच्छेयम् अहम् त्वाम् विजने वने

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
राज्यम् राज्य pos=n,g=m,c=2,n=s
हृत हृ pos=va,comp=y,f=part
धनम् धन pos=n,g=m,c=2,n=s
विवस्त्रम् विवस्त्र pos=a,g=m,c=2,n=s
क्षुध् क्षुध् pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
उत्सृज्य उत्सृज् pos=vi
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s