Original

उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः ।तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥ २४ ॥

Segmented

उद्वेपते मे हृदयम् सीदन्ति अङ्गानि सर्वशः तव पार्थिव संकल्पम् चिन्तयन्त्याः पुनः पुनः

Analysis

Word Lemma Parse
उद्वेपते उद्विप् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
सीदन्ति सद् pos=v,p=3,n=p,l=lat
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
चिन्तयन्त्याः चिन्तय् pos=va,g=f,c=6,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i