Original

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता ।उवाच दमयन्ती तं नैषधं करुणं वचः ॥ २३ ॥

Segmented

ततः सा बाष्प-कलया वाचा दुःखेन कर्शिता उवाच दमयन्ती तम् नैषधम् करुणम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
कलया कल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नैषधम् नैषध pos=n,g=m,c=2,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s