Original

एष पन्था विदर्भाणामयं गच्छति कोसलान् ।अतः परं च देशोऽयं दक्षिणे दक्षिणापथः ॥ २२ ॥

Segmented

एष पन्था विदर्भाणाम् अयम् गच्छति कोसलान् अतः परम् च देशो ऽयम् दक्षिणे दक्षिणापथः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
विदर्भाणाम् विदर्भ pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
कोसलान् कोसल pos=n,g=m,c=2,n=p
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
pos=i
देशो देश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
दक्षिणापथः दक्षिणापथ pos=n,g=m,c=1,n=s