Original

एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा ।आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ॥ २१ ॥

Segmented

एष विन्ध्यो महा-शैलः पयोष्णी च समुद्रगा आश्रमाः च महा-ऋषीणाम् अमी पुष्प-फल-अन्विताः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
विन्ध्यो विन्ध्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
पयोष्णी पयोष्णी pos=n,g=f,c=1,n=s
pos=i
समुद्रगा समुद्रगा pos=n,g=f,c=1,n=s
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अमी अदस् pos=n,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p