Original

एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् ।अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥ २० ॥

Segmented

एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् अवन्तीम् ऋक्षवन्तम् च समतिक्रम्य पर्वतम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
बहवः बहु pos=a,g=m,c=1,n=p
पन्थानो पथिन् pos=n,g=,c=1,n=p
दक्षिणापथम् दक्षिणापथ pos=n,g=m,c=2,n=s
अवन्तीम् अवन्ती pos=n,g=f,c=2,n=s
ऋक्षवन्तम् ऋक्षवन्त् pos=n,g=m,c=2,n=s
pos=i
समतिक्रम्य समतिक्रम् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s