Original

हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् ।द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥ २ ॥

Segmented

हृत-राज्यम् नलम् राजन् प्रहसन् पुष्करो ऽब्रवीत् द्यूतम् प्रवर्तताम् भूयः प्रतिपाणो ऽस्ति कः ते

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
राज्यम् राज्य pos=n,g=m,c=2,n=s
नलम् नल pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
पुष्करो पुष्कर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot
भूयः भूयस् pos=i
प्रतिपाणो प्रतिपाण pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s