Original

वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः ।भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥ १९ ॥

Segmented

वैषम्यम् परमम् प्राप्तो दुःखितो गत-चेतनः भर्ता ते ऽहम् निबोध इदम् वचनम् हितम् आत्मनः

Analysis

Word Lemma Parse
वैषम्यम् वैषम्य pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दुःखितो दुःखित pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
चेतनः चेतन pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s