Original

येषां कृते न सत्कारमकुर्वन्मयि नैषधाः ।त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ॥ १८ ॥

Segmented

येषाम् कृते न सत्कारम् अकुर्वन् मयि नैषधाः त इमे शकुना भूत्वा वासो अपि अपहरन्ति मे

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
कृते कृत pos=n,g=n,c=7,n=s
pos=i
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
मयि मद् pos=n,g=,c=7,n=s
नैषधाः नैषध pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
शकुना शकुन pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
वासो वासस् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अपहरन्ति अपहृ pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s