Original

येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते ।प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ॥ १७ ॥

Segmented

येषाम् प्रकोपाद् ऐश्वर्यात् प्रच्युतो ऽहम् अनिन्दिते प्राणयात्राम् न विन्दे च दुःखितः क्षुधया अर्दितः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
प्रकोपाद् प्रकोप pos=n,g=m,c=5,n=s
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
प्राणयात्राम् प्राणयात्रा pos=n,g=f,c=2,n=s
pos=i
विन्दे विद् pos=v,p=1,n=s,l=lat
pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
क्षुधया क्षुधा pos=n,g=f,c=3,n=s
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part