Original

तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् ।पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ॥ १६ ॥

Segmented

तान् समीक्ष्य गतान् अक्षान् आत्मानम् च विवाससम् पुण्यश्लोकस् ततो राजा दमयन्तीम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अक्षान् अक्ष pos=n,g=m,c=2,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
विवाससम् विवासस् pos=a,g=m,c=2,n=s
पुण्यश्लोकस् पुण्यश्लोक pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan