Original

वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः ।आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥ १५ ॥

Segmented

वयम् अक्षाः सु दुर्बुद्धे तव वासो जिहीर्षवः आगता न हि नः प्रीतिः स वासस् गते त्वयि

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
अक्षाः अक्ष pos=n,g=m,c=1,n=p
सु सु pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
वासो वासस् pos=n,g=n,c=2,n=s
जिहीर्षवः जिहीर्षु pos=a,g=m,c=1,n=p
आगता आगम् pos=va,g=f,c=1,n=s,f=part
pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
वासस् वासस् pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s