Original

उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् ।दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥ १४ ॥

Segmented

उत्पतन्तः खगास् ते तु वाक्यम् आहुस् तदा नलम् दृष्ट्वा दिग्वाससम् भूमौ स्थितम् दीनम् अधोमुखम्

Analysis

Word Lemma Parse
उत्पतन्तः उत्पत् pos=va,g=m,c=1,n=p,f=part
खगास् खग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
नलम् नल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दिग्वाससम् दिग्वासस् pos=a,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दीनम् दीन pos=a,g=m,c=2,n=s
अधोमुखम् अधोमुख pos=a,g=m,c=2,n=s