Original

ततस्तानन्तरीयेण वाससा समवास्तृणोत् ।तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ॥ १३ ॥

Segmented

ततस् तान् अन्तरीयेण वाससा समवास्तृणोत् तस्य अन्तरीयम् आदाय जग्मुः सर्वे विहायसा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अन्तरीयेण अन्तरीय pos=n,g=n,c=3,n=s
वाससा वासस् pos=n,g=n,c=3,n=s
समवास्तृणोत् समवस्तृ pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अन्तरीयम् अन्तरीय pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
विहायसा विहायस् pos=n,g=n,c=3,n=s