Original

क्षुधा संपीड्यमानस्तु नलो बहुतिथेऽहनि ।अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥ ११ ॥

Segmented

क्षुधा सम्पीड्यमानस् तु नलो बहुतिथे ऽहनि अपश्यत् शकुनान् कांश्चिद् हिरण्य-सदृश-छदान्

Analysis

Word Lemma Parse
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
सम्पीड्यमानस् सम्पीडय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नलो नल pos=n,g=m,c=1,n=s
बहुतिथे बहुतिथ pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
शकुनान् शकुन pos=n,g=m,c=2,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
हिरण्य हिरण्य pos=n,comp=y
सदृश सदृश pos=a,comp=y
छदान् छद pos=n,g=m,c=2,n=p