Original

स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः ।त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥ १० ॥

Segmented

स तथा नगर-अभ्याशे सत्कार-अर्हः न सत्कृतः त्रि-रात्रम् उषितो राजा जल-मात्रेण वर्तयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
नगर नगर pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
सत्कार सत्कार pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषितो वस् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part