Original

बृहदश्व उवाच ।ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः ।पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन ॥ १ ॥

Segmented

बृहदश्व उवाच ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः पुष्करेण हृतम् राज्यम् यत् च अन्यत् वसु किंचन

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तु तु pos=i
याते या pos=va,g=m,c=7,n=s,f=part
वार्ष्णेये वार्ष्णेय pos=n,g=m,c=7,n=s
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
दीव्यतः दीव् pos=va,g=m,c=6,n=s,f=part
पुष्करेण पुष्कर pos=n,g=m,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s