Original

निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् ।नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥ ८ ॥

Segmented

निशम्य सततम् च अक्षान् पुण्यश्लोक-पराङ्मुखान् नलम् च हृत-सर्वस्वम् धात्रीम् पुनः उवाच ह

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
सततम् सततम् pos=i
pos=i
अक्षान् अक्ष pos=n,g=m,c=2,n=p
पुण्यश्लोक पुण्यश्लोक pos=n,comp=y
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p
नलम् नल pos=n,g=m,c=2,n=s
pos=i
हृत हृ pos=va,comp=y,f=part
सर्वस्वम् सर्वस्व pos=n,g=m,c=2,n=s
धात्रीम् धात्री pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i