Original

तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥ ६ ॥

Segmented

ताः तु सर्वाः प्रकृतयो द्वितीयम् समुपस्थिताः न्यवेदयद् भीम-सुता न च तत् प्रत्यनन्दत

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
समुपस्थिताः समुपस्था pos=va,g=f,c=1,n=p,f=part
न्यवेदयद् निवेदय् pos=v,p=3,n=s,l=lan
भीम भीम pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रत्यनन्दत प्रतिनन्द् pos=v,p=3,n=s,l=lan