Original

ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥ ५ ॥

Segmented

ततस् ते मन्त्रिणः सर्वे विज्ञाय नल-शासनम् अपि नो भागधेयम् स्याद् इति उक्त्वा पुनः आव्रजन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विज्ञाय विज्ञा pos=vi
नल नल pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
अपि अपि pos=i
नो मद् pos=n,g=,c=6,n=p
भागधेयम् भागधेय pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
उक्त्वा वच् pos=vi
पुनः पुनर् pos=i
आव्रजन् आव्रज् pos=v,p=3,n=p,l=lan