Original

सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥ ३ ॥

Segmented

सा शङ्कमाना तद्-पापम् चिकीर्षन्ती च तद्-प्रियम् नलम् च हृत-सर्वस्वम् उपलभ्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
शङ्कमाना शङ्क् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,comp=y
पापम् पाप pos=n,g=n,c=2,n=s
चिकीर्षन्ती चिकीर्ष् pos=va,g=f,c=1,n=s,f=part
pos=i
तद् तद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
नलम् नल pos=n,g=m,c=2,n=s
pos=i
हृत हृ pos=va,comp=y,f=part
सर्वस्वम् सर्वस्व pos=n,g=m,c=2,n=s
उपलभ्य उपलभ् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan