Original

ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः ।भृतिं चोपययौ तस्य सारथ्येन महीपते ॥ २३ ॥

Segmented

ऋतुपर्णम् स राजानम् उपतस्थे सु दुःखितः भृतिम् च उपययौ तस्य सारथ्येन महीपते

Analysis

Word Lemma Parse
ऋतुपर्णम् ऋतुपर्ण pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
भृतिम् भृति pos=n,g=f,c=2,n=s
pos=i
उपययौ उपया pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
सारथ्येन सारथ्य pos=n,g=n,c=3,n=s
महीपते महीपति pos=n,g=m,c=8,n=s