Original

आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् ।अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥ २२ ॥

Segmented

आमन्त्र्य भीमम् राजानम् आर्तः शोचन् नलम् नृपम् अटमानस् ततो ऽयोध्याम् जगाम नगरीम् तदा

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
आर्तः आर्त pos=a,g=m,c=1,n=s
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
अटमानस् अट् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
ऽयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नगरीम् नगरी pos=n,g=f,c=2,n=s
तदा तदा pos=i