Original

हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥ २१ ॥

Segmented

हयान् तत्र विनिक्षिप्य सूतो रथ-वरम् च तम् इन्द्रसेनाम् च ताम् कन्याम् इन्द्रसेनम् च बालकम्

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
विनिक्षिप्य विनिक्षिप् pos=vi
सूतो सूत pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रसेनाम् इन्द्रसेना pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
इन्द्रसेनम् इन्द्रसेन pos=n,g=m,c=2,n=s
pos=i
बालकम् बालक pos=n,g=m,c=2,n=s